भू धातु रूप (होना) bhu dhatu roop

भू धातु के रूप सभी लकारों जैसे लट्, लङ्, लोट्, विधिलिङ आदि

भू धातोः रूपाणि सर्वेषु लकारेषु

भू धातु के रूप सभी लकारों जैसे लट्, लङ्, लोट्, विधिलिङ आदि

भू धातु के रूप सभी लकारों में

1. लट् लकार – भू धातु (Present Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः

2. लिट् लकार – भू धातु (Past Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःबभूवबभूवतुःबभूवुः
मध्यमपुरुषःबभूविथबभूवथुःबभूव
उत्तमपुरुषःबभूवबभूविवबभूविम

3. लुट् लकार – भू धातु (First Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविताभवितारौभवितारः
मध्यमपुरुषःभवितासिभवितार्थःभवितास्थ
उत्तमपुरुषःभवितास्मिभवितारावःभवितास्मः

4. लुट् लकार – भू धातु (Second Future Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविष्यतिभविष्यतःभविष्यन्ति
मध्यमपुरुषःभविष्यसिभविष्यथःभविष्यथ
उत्तमपुरुषःभविष्यामिभविष्यावःभविष्यामः

5. लोट् लकार – भू धातु (Imperative Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतु/भवतात्भवताम्भवन्तु
मध्यमपुरुषःभव/भवतात्भवतम्भवत
उत्तमपुरुषःभवानीभवावभवाम

6. लङ् लकार – भू धातु (Past Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभवत्अभवताम्अभवन्
मध्यमपुरुषःअभवःअभवतम्अभवत
उत्तमपुरुषःअभवम्अभवावअभवाम

7. विधिलिङ् लकार – भू धातु (Potential Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवेत्भवेताम्भवेयुः
मध्यमपुरुषःभवेःभवेतम्भवेत
उत्तमपुरुषःभवेयम्भवेवभवेम्

8. आशीर्लिङ् लकार – भू धातु (Benedictive Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभूयात्भूयास्ताम्भूयासुः
मध्यमपुरुषःभूयाःभूयास्तम्भूयासत्
उत्तमपुरुषःभूयासम्भूयास्वभूयास्म

9. लुङ् लकार – भू धातु (Perfect Tense)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभूत्अभूताम्अभूवन्
मध्यमपुरुषःअभूःअभूतम्अभूत
उत्तमपुरुषःअभूवम्अभवअभूम्

10. लृङ् लकार – भू धातु (Conditional Mood)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभविष्यत्अभविष्यताम्अभविष्यन्
मध्यमपुरुषःअभविष्यःअभविष्यतम्अभविष्यत
उत्तमपुरुषःअभविष्यम्अभविष्यावअभविष्याम्

Post a Comment